Sanskrit tools

Sanskrit declension


Declension of तटस्था taṭasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटस्था taṭasthā
तटस्थे taṭasthe
तटस्थाः taṭasthāḥ
Vocative तटस्थे taṭasthe
तटस्थे taṭasthe
तटस्थाः taṭasthāḥ
Accusative तटस्थाम् taṭasthām
तटस्थे taṭasthe
तटस्थाः taṭasthāḥ
Instrumental तटस्थया taṭasthayā
तटस्थाभ्याम् taṭasthābhyām
तटस्थाभिः taṭasthābhiḥ
Dative तटस्थायै taṭasthāyai
तटस्थाभ्याम् taṭasthābhyām
तटस्थाभ्यः taṭasthābhyaḥ
Ablative तटस्थायाः taṭasthāyāḥ
तटस्थाभ्याम् taṭasthābhyām
तटस्थाभ्यः taṭasthābhyaḥ
Genitive तटस्थायाः taṭasthāyāḥ
तटस्थयोः taṭasthayoḥ
तटस्थानाम् taṭasthānām
Locative तटस्थायाम् taṭasthāyām
तटस्थयोः taṭasthayoḥ
तटस्थासु taṭasthāsu