Singular | Dual | Plural | |
Nominative |
तटस्था
taṭasthā |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Vocative |
तटस्थे
taṭasthe |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Accusative |
तटस्थाम्
taṭasthām |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Instrumental |
तटस्थया
taṭasthayā |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभिः
taṭasthābhiḥ |
Dative |
तटस्थायै
taṭasthāyai |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभ्यः
taṭasthābhyaḥ |
Ablative |
तटस्थायाः
taṭasthāyāḥ |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभ्यः
taṭasthābhyaḥ |
Genitive |
तटस्थायाः
taṭasthāyāḥ |
तटस्थयोः
taṭasthayoḥ |
तटस्थानाम्
taṭasthānām |
Locative |
तटस्थायाम्
taṭasthāyām |
तटस्थयोः
taṭasthayoḥ |
तटस्थासु
taṭasthāsu |