Singular | Dual | Plural | |
Nominativo |
तटस्था
taṭasthā |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Vocativo |
तटस्थे
taṭasthe |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Acusativo |
तटस्थाम्
taṭasthām |
तटस्थे
taṭasthe |
तटस्थाः
taṭasthāḥ |
Instrumental |
तटस्थया
taṭasthayā |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभिः
taṭasthābhiḥ |
Dativo |
तटस्थायै
taṭasthāyai |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभ्यः
taṭasthābhyaḥ |
Ablativo |
तटस्थायाः
taṭasthāyāḥ |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थाभ्यः
taṭasthābhyaḥ |
Genitivo |
तटस्थायाः
taṭasthāyāḥ |
तटस्थयोः
taṭasthayoḥ |
तटस्थानाम्
taṭasthānām |
Locativo |
तटस्थायाम्
taṭasthāyām |
तटस्थयोः
taṭasthayoḥ |
तटस्थासु
taṭasthāsu |