Sanskrit tools

Sanskrit declension


Declension of तटस्थित taṭasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटस्थितः taṭasthitaḥ
तटस्थितौ taṭasthitau
तटस्थिताः taṭasthitāḥ
Vocative तटस्थित taṭasthita
तटस्थितौ taṭasthitau
तटस्थिताः taṭasthitāḥ
Accusative तटस्थितम् taṭasthitam
तटस्थितौ taṭasthitau
तटस्थितान् taṭasthitān
Instrumental तटस्थितेन taṭasthitena
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितैः taṭasthitaiḥ
Dative तटस्थिताय taṭasthitāya
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितेभ्यः taṭasthitebhyaḥ
Ablative तटस्थितात् taṭasthitāt
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितेभ्यः taṭasthitebhyaḥ
Genitive तटस्थितस्य taṭasthitasya
तटस्थितयोः taṭasthitayoḥ
तटस्थितानाम् taṭasthitānām
Locative तटस्थिते taṭasthite
तटस्थितयोः taṭasthitayoḥ
तटस्थितेषु taṭasthiteṣu