Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तटस्थित taṭasthita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तटस्थितः taṭasthitaḥ
तटस्थितौ taṭasthitau
तटस्थिताः taṭasthitāḥ
Vocativo तटस्थित taṭasthita
तटस्थितौ taṭasthitau
तटस्थिताः taṭasthitāḥ
Acusativo तटस्थितम् taṭasthitam
तटस्थितौ taṭasthitau
तटस्थितान् taṭasthitān
Instrumental तटस्थितेन taṭasthitena
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितैः taṭasthitaiḥ
Dativo तटस्थिताय taṭasthitāya
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितेभ्यः taṭasthitebhyaḥ
Ablativo तटस्थितात् taṭasthitāt
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थितेभ्यः taṭasthitebhyaḥ
Genitivo तटस्थितस्य taṭasthitasya
तटस्थितयोः taṭasthitayoḥ
तटस्थितानाम् taṭasthitānām
Locativo तटस्थिते taṭasthite
तटस्थितयोः taṭasthitayoḥ
तटस्थितेषु taṭasthiteṣu