Sanskrit tools

Sanskrit declension


Declension of तटस्थिता taṭasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटस्थिता taṭasthitā
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Vocative तटस्थिते taṭasthite
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Accusative तटस्थिताम् taṭasthitām
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Instrumental तटस्थितया taṭasthitayā
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभिः taṭasthitābhiḥ
Dative तटस्थितायै taṭasthitāyai
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभ्यः taṭasthitābhyaḥ
Ablative तटस्थितायाः taṭasthitāyāḥ
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभ्यः taṭasthitābhyaḥ
Genitive तटस्थितायाः taṭasthitāyāḥ
तटस्थितयोः taṭasthitayoḥ
तटस्थितानाम् taṭasthitānām
Locative तटस्थितायाम् taṭasthitāyām
तटस्थितयोः taṭasthitayoḥ
तटस्थितासु taṭasthitāsu