| Singular | Dual | Plural |
| Nominative |
तटस्थिता
taṭasthitā
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Vocative |
तटस्थिते
taṭasthite
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Accusative |
तटस्थिताम्
taṭasthitām
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Instrumental |
तटस्थितया
taṭasthitayā
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभिः
taṭasthitābhiḥ
|
| Dative |
तटस्थितायै
taṭasthitāyai
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
| Ablative |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
| Genitive |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितानाम्
taṭasthitānām
|
| Locative |
तटस्थितायाम्
taṭasthitāyām
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितासु
taṭasthitāsu
|