| Singular | Dual | Plural |
| Nominativo |
तटस्थिता
taṭasthitā
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Vocativo |
तटस्थिते
taṭasthite
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Acusativo |
तटस्थिताम्
taṭasthitām
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
| Instrumental |
तटस्थितया
taṭasthitayā
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभिः
taṭasthitābhiḥ
|
| Dativo |
तटस्थितायै
taṭasthitāyai
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
| Ablativo |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
| Genitivo |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितानाम्
taṭasthitānām
|
| Locativo |
तटस्थितायाम्
taṭasthitāyām
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितासु
taṭasthitāsu
|