| Singular | Dual | Plural |
Nominativo |
तटस्थिता
taṭasthitā
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
Vocativo |
तटस्थिते
taṭasthite
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
Acusativo |
तटस्थिताम्
taṭasthitām
|
तटस्थिते
taṭasthite
|
तटस्थिताः
taṭasthitāḥ
|
Instrumental |
तटस्थितया
taṭasthitayā
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभिः
taṭasthitābhiḥ
|
Dativo |
तटस्थितायै
taṭasthitāyai
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
Ablativo |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थिताभ्याम्
taṭasthitābhyām
|
तटस्थिताभ्यः
taṭasthitābhyaḥ
|
Genitivo |
तटस्थितायाः
taṭasthitāyāḥ
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितानाम्
taṭasthitānām
|
Locativo |
तटस्थितायाम्
taṭasthitāyām
|
तटस्थितयोः
taṭasthitayoḥ
|
तटस्थितासु
taṭasthitāsu
|