Herramientas de sánscrito

Declinación del sánscrito


Declinación de तटस्थिता taṭasthitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तटस्थिता taṭasthitā
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Vocativo तटस्थिते taṭasthite
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Acusativo तटस्थिताम् taṭasthitām
तटस्थिते taṭasthite
तटस्थिताः taṭasthitāḥ
Instrumental तटस्थितया taṭasthitayā
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभिः taṭasthitābhiḥ
Dativo तटस्थितायै taṭasthitāyai
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभ्यः taṭasthitābhyaḥ
Ablativo तटस्थितायाः taṭasthitāyāḥ
तटस्थिताभ्याम् taṭasthitābhyām
तटस्थिताभ्यः taṭasthitābhyaḥ
Genitivo तटस्थितायाः taṭasthitāyāḥ
तटस्थितयोः taṭasthitayoḥ
तटस्थितानाम् taṭasthitānām
Locativo तटस्थितायाम् taṭasthitāyām
तटस्थितयोः taṭasthitayoḥ
तटस्थितासु taṭasthitāsu