Sanskrit tools

Sanskrit declension


Declension of तटाघात taṭāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटाघातः taṭāghātaḥ
तटाघातौ taṭāghātau
तटाघाताः taṭāghātāḥ
Vocative तटाघात taṭāghāta
तटाघातौ taṭāghātau
तटाघाताः taṭāghātāḥ
Accusative तटाघातम् taṭāghātam
तटाघातौ taṭāghātau
तटाघातान् taṭāghātān
Instrumental तटाघातेन taṭāghātena
तटाघाताभ्याम् taṭāghātābhyām
तटाघातैः taṭāghātaiḥ
Dative तटाघाताय taṭāghātāya
तटाघाताभ्याम् taṭāghātābhyām
तटाघातेभ्यः taṭāghātebhyaḥ
Ablative तटाघातात् taṭāghātāt
तटाघाताभ्याम् taṭāghātābhyām
तटाघातेभ्यः taṭāghātebhyaḥ
Genitive तटाघातस्य taṭāghātasya
तटाघातयोः taṭāghātayoḥ
तटाघातानाम् taṭāghātānām
Locative तटाघाते taṭāghāte
तटाघातयोः taṭāghātayoḥ
तटाघातेषु taṭāghāteṣu