| Singular | Dual | Plural |
| Nominativo |
तटाघातः
taṭāghātaḥ
|
तटाघातौ
taṭāghātau
|
तटाघाताः
taṭāghātāḥ
|
| Vocativo |
तटाघात
taṭāghāta
|
तटाघातौ
taṭāghātau
|
तटाघाताः
taṭāghātāḥ
|
| Acusativo |
तटाघातम्
taṭāghātam
|
तटाघातौ
taṭāghātau
|
तटाघातान्
taṭāghātān
|
| Instrumental |
तटाघातेन
taṭāghātena
|
तटाघाताभ्याम्
taṭāghātābhyām
|
तटाघातैः
taṭāghātaiḥ
|
| Dativo |
तटाघाताय
taṭāghātāya
|
तटाघाताभ्याम्
taṭāghātābhyām
|
तटाघातेभ्यः
taṭāghātebhyaḥ
|
| Ablativo |
तटाघातात्
taṭāghātāt
|
तटाघाताभ्याम्
taṭāghātābhyām
|
तटाघातेभ्यः
taṭāghātebhyaḥ
|
| Genitivo |
तटाघातस्य
taṭāghātasya
|
तटाघातयोः
taṭāghātayoḥ
|
तटाघातानाम्
taṭāghātānām
|
| Locativo |
तटाघाते
taṭāghāte
|
तटाघातयोः
taṭāghātayoḥ
|
तटाघातेषु
taṭāghāteṣu
|