Singular | Dual | Plural | |
Nominative |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Vocative |
तटाक
taṭāka |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Accusative |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Instrumental |
तटाकेन
taṭākena |
तटाकाभ्याम्
taṭākābhyām |
तटाकैः
taṭākaiḥ |
Dative |
तटाकाय
taṭākāya |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
Ablative |
तटाकात्
taṭākāt |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
Genitive |
तटाकस्य
taṭākasya |
तटाकयोः
taṭākayoḥ |
तटाकानाम्
taṭākānām |
Locative |
तटाके
taṭāke |
तटाकयोः
taṭākayoḥ |
तटाकेषु
taṭākeṣu |