Sanskrit tools

Sanskrit declension


Declension of तटाक taṭāka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटाकम् taṭākam
तटाके taṭāke
तटाकानि taṭākāni
Vocative तटाक taṭāka
तटाके taṭāke
तटाकानि taṭākāni
Accusative तटाकम् taṭākam
तटाके taṭāke
तटाकानि taṭākāni
Instrumental तटाकेन taṭākena
तटाकाभ्याम् taṭākābhyām
तटाकैः taṭākaiḥ
Dative तटाकाय taṭākāya
तटाकाभ्याम् taṭākābhyām
तटाकेभ्यः taṭākebhyaḥ
Ablative तटाकात् taṭākāt
तटाकाभ्याम् taṭākābhyām
तटाकेभ्यः taṭākebhyaḥ
Genitive तटाकस्य taṭākasya
तटाकयोः taṭākayoḥ
तटाकानाम् taṭākānām
Locative तटाके taṭāke
तटाकयोः taṭākayoḥ
तटाकेषु taṭākeṣu