Singular | Dual | Plural | |
Nominativo |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Vocativo |
तटाक
taṭāka |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Acusativo |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
Instrumental |
तटाकेन
taṭākena |
तटाकाभ्याम्
taṭākābhyām |
तटाकैः
taṭākaiḥ |
Dativo |
तटाकाय
taṭākāya |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
Ablativo |
तटाकात्
taṭākāt |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
Genitivo |
तटाकस्य
taṭākasya |
तटाकयोः
taṭākayoḥ |
तटाकानाम्
taṭākānām |
Locativo |
तटाके
taṭāke |
तटाकयोः
taṭākayoḥ |
तटाकेषु
taṭākeṣu |