| Singular | Dual | Plural | |
| Nominativo |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
| Vocativo |
तटाक
taṭāka |
तटाके
taṭāke |
तटाकानि
taṭākāni |
| Acusativo |
तटाकम्
taṭākam |
तटाके
taṭāke |
तटाकानि
taṭākāni |
| Instrumental |
तटाकेन
taṭākena |
तटाकाभ्याम्
taṭākābhyām |
तटाकैः
taṭākaiḥ |
| Dativo |
तटाकाय
taṭākāya |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
| Ablativo |
तटाकात्
taṭākāt |
तटाकाभ्याम्
taṭākābhyām |
तटाकेभ्यः
taṭākebhyaḥ |
| Genitivo |
तटाकस्य
taṭākasya |
तटाकयोः
taṭākayoḥ |
तटाकानाम्
taṭākānām |
| Locativo |
तटाके
taṭāke |
तटाकयोः
taṭākayoḥ |
तटाकेषु
taṭākeṣu |