Singular | Dual | Plural | |
Nominative |
तट्या
taṭyā |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Vocative |
तट्ये
taṭye |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Accusative |
तट्याम्
taṭyām |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Instrumental |
तट्यया
taṭyayā |
तट्याभ्याम्
taṭyābhyām |
तट्याभिः
taṭyābhiḥ |
Dative |
तट्यायै
taṭyāyai |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
Ablative |
तट्यायाः
taṭyāyāḥ |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
Genitive |
तट्यायाः
taṭyāyāḥ |
तट्ययोः
taṭyayoḥ |
तट्यानाम्
taṭyānām |
Locative |
तट्यायाम्
taṭyāyām |
तट्ययोः
taṭyayoḥ |
तट्यासु
taṭyāsu |