| Singular | Dual | Plural | |
| Nominativo |
तट्या
taṭyā |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
| Vocativo |
तट्ये
taṭye |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
| Acusativo |
तट्याम्
taṭyām |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
| Instrumental |
तट्यया
taṭyayā |
तट्याभ्याम्
taṭyābhyām |
तट्याभिः
taṭyābhiḥ |
| Dativo |
तट्यायै
taṭyāyai |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
| Ablativo |
तट्यायाः
taṭyāyāḥ |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
| Genitivo |
तट्यायाः
taṭyāyāḥ |
तट्ययोः
taṭyayoḥ |
तट्यानाम्
taṭyānām |
| Locativo |
तट्यायाम्
taṭyāyām |
तट्ययोः
taṭyayoḥ |
तट्यासु
taṭyāsu |