Singular | Dual | Plural | |
Nominativo |
तट्या
taṭyā |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Vocativo |
तट्ये
taṭye |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Acusativo |
तट्याम्
taṭyām |
तट्ये
taṭye |
तट्याः
taṭyāḥ |
Instrumental |
तट्यया
taṭyayā |
तट्याभ्याम्
taṭyābhyām |
तट्याभिः
taṭyābhiḥ |
Dativo |
तट्यायै
taṭyāyai |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
Ablativo |
तट्यायाः
taṭyāyāḥ |
तट्याभ्याम्
taṭyābhyām |
तट्याभ्यः
taṭyābhyaḥ |
Genitivo |
तट्यायाः
taṭyāyāḥ |
तट्ययोः
taṭyayoḥ |
तट्यानाम्
taṭyānām |
Locativo |
तट्यायाम्
taṭyāyām |
तट्ययोः
taṭyayoḥ |
तट्यासु
taṭyāsu |