Sanskrit tools

Sanskrit declension


Declension of तटतटस्वना taṭataṭasvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटतटस्वना taṭataṭasvanā
तटतटस्वने taṭataṭasvane
तटतटस्वनाः taṭataṭasvanāḥ
Vocative तटतटस्वने taṭataṭasvane
तटतटस्वने taṭataṭasvane
तटतटस्वनाः taṭataṭasvanāḥ
Accusative तटतटस्वनाम् taṭataṭasvanām
तटतटस्वने taṭataṭasvane
तटतटस्वनाः taṭataṭasvanāḥ
Instrumental तटतटस्वनया taṭataṭasvanayā
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनाभिः taṭataṭasvanābhiḥ
Dative तटतटस्वनायै taṭataṭasvanāyai
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनाभ्यः taṭataṭasvanābhyaḥ
Ablative तटतटस्वनायाः taṭataṭasvanāyāḥ
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनाभ्यः taṭataṭasvanābhyaḥ
Genitive तटतटस्वनायाः taṭataṭasvanāyāḥ
तटतटस्वनयोः taṭataṭasvanayoḥ
तटतटस्वनानाम् taṭataṭasvanānām
Locative तटतटस्वनायाम् taṭataṭasvanāyām
तटतटस्वनयोः taṭataṭasvanayoḥ
तटतटस्वनासु taṭataṭasvanāsu