| Singular | Dual | Plural |
Nominative |
तटतटस्वना
taṭataṭasvanā
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Vocative |
तटतटस्वने
taṭataṭasvane
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Accusative |
तटतटस्वनाम्
taṭataṭasvanām
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Instrumental |
तटतटस्वनया
taṭataṭasvanayā
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभिः
taṭataṭasvanābhiḥ
|
Dative |
तटतटस्वनायै
taṭataṭasvanāyai
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभ्यः
taṭataṭasvanābhyaḥ
|
Ablative |
तटतटस्वनायाः
taṭataṭasvanāyāḥ
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभ्यः
taṭataṭasvanābhyaḥ
|
Genitive |
तटतटस्वनायाः
taṭataṭasvanāyāḥ
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनानाम्
taṭataṭasvanānām
|
Locative |
तटतटस्वनायाम्
taṭataṭasvanāyām
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनासु
taṭataṭasvanāsu
|