| Singular | Dual | Plural |
Nominativo |
तटतटस्वना
taṭataṭasvanā
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Vocativo |
तटतटस्वने
taṭataṭasvane
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Acusativo |
तटतटस्वनाम्
taṭataṭasvanām
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Instrumental |
तटतटस्वनया
taṭataṭasvanayā
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभिः
taṭataṭasvanābhiḥ
|
Dativo |
तटतटस्वनायै
taṭataṭasvanāyai
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभ्यः
taṭataṭasvanābhyaḥ
|
Ablativo |
तटतटस्वनायाः
taṭataṭasvanāyāḥ
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनाभ्यः
taṭataṭasvanābhyaḥ
|
Genitivo |
तटतटस्वनायाः
taṭataṭasvanāyāḥ
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनानाम्
taṭataṭasvanānām
|
Locativo |
तटतटस्वनायाम्
taṭataṭasvanāyām
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनासु
taṭataṭasvanāsu
|