| Singular | Dual | Plural | |
| Nominative |
तडाका
taḍākā |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
| Vocative |
तडाके
taḍāke |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
| Accusative |
तडाकाम्
taḍākām |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
| Instrumental |
तडाकया
taḍākayā |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभिः
taḍākābhiḥ |
| Dative |
तडाकायै
taḍākāyai |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभ्यः
taḍākābhyaḥ |
| Ablative |
तडाकायाः
taḍākāyāḥ |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभ्यः
taḍākābhyaḥ |
| Genitive |
तडाकायाः
taḍākāyāḥ |
तडाकयोः
taḍākayoḥ |
तडाकानाम्
taḍākānām |
| Locative |
तडाकायाम्
taḍākāyām |
तडाकयोः
taḍākayoḥ |
तडाकासु
taḍākāsu |