Singular | Dual | Plural | |
Nominativo |
तडाका
taḍākā |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
Vocativo |
तडाके
taḍāke |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
Acusativo |
तडाकाम्
taḍākām |
तडाके
taḍāke |
तडाकाः
taḍākāḥ |
Instrumental |
तडाकया
taḍākayā |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभिः
taḍākābhiḥ |
Dativo |
तडाकायै
taḍākāyai |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभ्यः
taḍākābhyaḥ |
Ablativo |
तडाकायाः
taḍākāyāḥ |
तडाकाभ्याम्
taḍākābhyām |
तडाकाभ्यः
taḍākābhyaḥ |
Genitivo |
तडाकायाः
taḍākāyāḥ |
तडाकयोः
taḍākayoḥ |
तडाकानाम्
taḍākānām |
Locativo |
तडाकायाम्
taḍākāyām |
तडाकयोः
taḍākayoḥ |
तडाकासु
taḍākāsu |