Sanskrit tools

Sanskrit declension


Declension of तडित्कुमार taḍitkumāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडित्कुमारः taḍitkumāraḥ
तडित्कुमारौ taḍitkumārau
तडित्कुमाराः taḍitkumārāḥ
Vocative तडित्कुमार taḍitkumāra
तडित्कुमारौ taḍitkumārau
तडित्कुमाराः taḍitkumārāḥ
Accusative तडित्कुमारम् taḍitkumāram
तडित्कुमारौ taḍitkumārau
तडित्कुमारान् taḍitkumārān
Instrumental तडित्कुमारेण taḍitkumāreṇa
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारैः taḍitkumāraiḥ
Dative तडित्कुमाराय taḍitkumārāya
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारेभ्यः taḍitkumārebhyaḥ
Ablative तडित्कुमारात् taḍitkumārāt
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारेभ्यः taḍitkumārebhyaḥ
Genitive तडित्कुमारस्य taḍitkumārasya
तडित्कुमारयोः taḍitkumārayoḥ
तडित्कुमाराणाम् taḍitkumārāṇām
Locative तडित्कुमारे taḍitkumāre
तडित्कुमारयोः taḍitkumārayoḥ
तडित्कुमारेषु taḍitkumāreṣu