Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तडित्कुमार taḍitkumāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तडित्कुमारः taḍitkumāraḥ
तडित्कुमारौ taḍitkumārau
तडित्कुमाराः taḍitkumārāḥ
Vocativo तडित्कुमार taḍitkumāra
तडित्कुमारौ taḍitkumārau
तडित्कुमाराः taḍitkumārāḥ
Acusativo तडित्कुमारम् taḍitkumāram
तडित्कुमारौ taḍitkumārau
तडित्कुमारान् taḍitkumārān
Instrumental तडित्कुमारेण taḍitkumāreṇa
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारैः taḍitkumāraiḥ
Dativo तडित्कुमाराय taḍitkumārāya
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारेभ्यः taḍitkumārebhyaḥ
Ablativo तडित्कुमारात् taḍitkumārāt
तडित्कुमाराभ्याम् taḍitkumārābhyām
तडित्कुमारेभ्यः taḍitkumārebhyaḥ
Genitivo तडित्कुमारस्य taḍitkumārasya
तडित्कुमारयोः taḍitkumārayoḥ
तडित्कुमाराणाम् taḍitkumārāṇām
Locativo तडित्कुमारे taḍitkumāre
तडित्कुमारयोः taḍitkumārayoḥ
तडित्कुमारेषु taḍitkumāreṣu