Sanskrit tools

Sanskrit declension


Declension of तडित्वत् taḍitvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तडित्वत् taḍitvat
तडित्वती taḍitvatī
तडित्वन्ति taḍitvanti
Vocative तडित्वत् taḍitvat
तडित्वती taḍitvatī
तडित्वन्ति taḍitvanti
Accusative तडित्वत् taḍitvat
तडित्वती taḍitvatī
तडित्वन्ति taḍitvanti
Instrumental तडित्वता taḍitvatā
तडित्वद्भ्याम् taḍitvadbhyām
तडित्वद्भिः taḍitvadbhiḥ
Dative तडित्वते taḍitvate
तडित्वद्भ्याम् taḍitvadbhyām
तडित्वद्भ्यः taḍitvadbhyaḥ
Ablative तडित्वतः taḍitvataḥ
तडित्वद्भ्याम् taḍitvadbhyām
तडित्वद्भ्यः taḍitvadbhyaḥ
Genitive तडित्वतः taḍitvataḥ
तडित्वतोः taḍitvatoḥ
तडित्वताम् taḍitvatām
Locative तडित्वति taḍitvati
तडित्वतोः taḍitvatoḥ
तडित्वत्सु taḍitvatsu