Singular | Dual | Plural | |
Nominative |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Vocative |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Accusative |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Instrumental |
तडित्वता
taḍitvatā |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भिः
taḍitvadbhiḥ |
Dative |
तडित्वते
taḍitvate |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भ्यः
taḍitvadbhyaḥ |
Ablative |
तडित्वतः
taḍitvataḥ |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भ्यः
taḍitvadbhyaḥ |
Genitive |
तडित्वतः
taḍitvataḥ |
तडित्वतोः
taḍitvatoḥ |
तडित्वताम्
taḍitvatām |
Locative |
तडित्वति
taḍitvati |
तडित्वतोः
taḍitvatoḥ |
तडित्वत्सु
taḍitvatsu |