Singular | Dual | Plural | |
Nominativo |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Vocativo |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Acusativo |
तडित्वत्
taḍitvat |
तडित्वती
taḍitvatī |
तडित्वन्ति
taḍitvanti |
Instrumental |
तडित्वता
taḍitvatā |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भिः
taḍitvadbhiḥ |
Dativo |
तडित्वते
taḍitvate |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भ्यः
taḍitvadbhyaḥ |
Ablativo |
तडित्वतः
taḍitvataḥ |
तडित्वद्भ्याम्
taḍitvadbhyām |
तडित्वद्भ्यः
taḍitvadbhyaḥ |
Genitivo |
तडित्वतः
taḍitvataḥ |
तडित्वतोः
taḍitvatoḥ |
तडित्वताम्
taḍitvatām |
Locativo |
तडित्वति
taḍitvati |
तडित्वतोः
taḍitvatoḥ |
तडित्वत्सु
taḍitvatsu |