| Singular | Dual | Plural | |
| Nominative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
| Vocative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
| Accusative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
| Instrumental |
तडिद्वाससा
taḍidvāsasā |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभिः
taḍidvāsobhiḥ |
| Dative |
तडिद्वाससे
taḍidvāsase |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
| Ablative |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
| Genitive |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वाससाम्
taḍidvāsasām |
| Locative |
तडिद्वाससि
taḍidvāsasi |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वासःसु
taḍidvāsaḥsu तडिद्वासस्सु taḍidvāsassu |