Singular | Dual | Plural | |
Nominative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Vocative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Accusative |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Instrumental |
तडिद्वाससा
taḍidvāsasā |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभिः
taḍidvāsobhiḥ |
Dative |
तडिद्वाससे
taḍidvāsase |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
Ablative |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
Genitive |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वाससाम्
taḍidvāsasām |
Locative |
तडिद्वाससि
taḍidvāsasi |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वासःसु
taḍidvāsaḥsu तडिद्वासस्सु taḍidvāsassu |