Singular | Dual | Plural | |
Nominativo |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Vocativo |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Acusativo |
तडिद्वासः
taḍidvāsaḥ |
तडिद्वाससी
taḍidvāsasī |
तडिद्वासांसि
taḍidvāsāṁsi |
Instrumental |
तडिद्वाससा
taḍidvāsasā |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभिः
taḍidvāsobhiḥ |
Dativo |
तडिद्वाससे
taḍidvāsase |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
Ablativo |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वासोभ्याम्
taḍidvāsobhyām |
तडिद्वासोभ्यः
taḍidvāsobhyaḥ |
Genitivo |
तडिद्वाससः
taḍidvāsasaḥ |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वाससाम्
taḍidvāsasām |
Locativo |
तडिद्वाससि
taḍidvāsasi |
तडिद्वाससोः
taḍidvāsasoḥ |
तडिद्वासःसु
taḍidvāsaḥsu तडिद्वासस्सु taḍidvāsassu |