| Singular | Dual | Plural |
Nominative |
तडिन्माला
taḍinmālā
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Vocative |
तडिन्माले
taḍinmāle
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Accusative |
तडिन्मालाम्
taḍinmālām
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Instrumental |
तडिन्मालया
taḍinmālayā
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभिः
taḍinmālābhiḥ
|
Dative |
तडिन्मालायै
taḍinmālāyai
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
Ablative |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
Genitive |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालानाम्
taḍinmālānām
|
Locative |
तडिन्मालायाम्
taḍinmālāyām
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालासु
taḍinmālāsu
|