| Singular | Dual | Plural |
| Nominative |
तडिन्माला
taḍinmālā
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
| Vocative |
तडिन्माले
taḍinmāle
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
| Accusative |
तडिन्मालाम्
taḍinmālām
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
| Instrumental |
तडिन्मालया
taḍinmālayā
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभिः
taḍinmālābhiḥ
|
| Dative |
तडिन्मालायै
taḍinmālāyai
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
| Ablative |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
| Genitive |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालानाम्
taḍinmālānām
|
| Locative |
तडिन्मालायाम्
taḍinmālāyām
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालासु
taḍinmālāsu
|