| Singular | Dual | Plural |
Nominativo |
तडिन्माला
taḍinmālā
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Vocativo |
तडिन्माले
taḍinmāle
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Acusativo |
तडिन्मालाम्
taḍinmālām
|
तडिन्माले
taḍinmāle
|
तडिन्मालाः
taḍinmālāḥ
|
Instrumental |
तडिन्मालया
taḍinmālayā
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभिः
taḍinmālābhiḥ
|
Dativo |
तडिन्मालायै
taḍinmālāyai
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
Ablativo |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालाभ्याम्
taḍinmālābhyām
|
तडिन्मालाभ्यः
taḍinmālābhyaḥ
|
Genitivo |
तडिन्मालायाः
taḍinmālāyāḥ
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालानाम्
taḍinmālānām
|
Locativo |
तडिन्मालायाम्
taḍinmālāyām
|
तडिन्मालयोः
taḍinmālayoḥ
|
तडिन्मालासु
taḍinmālāsu
|