| Singular | Dual | Plural |
Nominative |
तडिन्मालावलम्बिनी
taḍinmālāvalambinī
|
तडिन्मालावलम्बिन्यौ
taḍinmālāvalambinyau
|
तडिन्मालावलम्बिन्यः
taḍinmālāvalambinyaḥ
|
Vocative |
तडिन्मालावलम्बिनि
taḍinmālāvalambini
|
तडिन्मालावलम्बिन्यौ
taḍinmālāvalambinyau
|
तडिन्मालावलम्बिन्यः
taḍinmālāvalambinyaḥ
|
Accusative |
तडिन्मालावलम्बिनीम्
taḍinmālāvalambinīm
|
तडिन्मालावलम्बिन्यौ
taḍinmālāvalambinyau
|
तडिन्मालावलम्बिनीः
taḍinmālāvalambinīḥ
|
Instrumental |
तडिन्मालावलम्बिन्या
taḍinmālāvalambinyā
|
तडिन्मालावलम्बिनीभ्याम्
taḍinmālāvalambinībhyām
|
तडिन्मालावलम्बिनीभिः
taḍinmālāvalambinībhiḥ
|
Dative |
तडिन्मालावलम्बिन्यै
taḍinmālāvalambinyai
|
तडिन्मालावलम्बिनीभ्याम्
taḍinmālāvalambinībhyām
|
तडिन्मालावलम्बिनीभ्यः
taḍinmālāvalambinībhyaḥ
|
Ablative |
तडिन्मालावलम्बिन्याः
taḍinmālāvalambinyāḥ
|
तडिन्मालावलम्बिनीभ्याम्
taḍinmālāvalambinībhyām
|
तडिन्मालावलम्बिनीभ्यः
taḍinmālāvalambinībhyaḥ
|
Genitive |
तडिन्मालावलम्बिन्याः
taḍinmālāvalambinyāḥ
|
तडिन्मालावलम्बिन्योः
taḍinmālāvalambinyoḥ
|
तडिन्मालावलम्बिनीनाम्
taḍinmālāvalambinīnām
|
Locative |
तडिन्मालावलम्बिन्याम्
taḍinmālāvalambinyām
|
तडिन्मालावलम्बिन्योः
taḍinmālāvalambinyoḥ
|
तडिन्मालावलम्बिनीषु
taḍinmālāvalambinīṣu
|