| Singular | Dual | Plural |
Nominative |
तडिल्लेखा
taḍillekhā
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Vocative |
तडिल्लेखे
taḍillekhe
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Accusative |
तडिल्लेखाम्
taḍillekhām
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Instrumental |
तडिल्लेखया
taḍillekhayā
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभिः
taḍillekhābhiḥ
|
Dative |
तडिल्लेखायै
taḍillekhāyai
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभ्यः
taḍillekhābhyaḥ
|
Ablative |
तडिल्लेखायाः
taḍillekhāyāḥ
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभ्यः
taḍillekhābhyaḥ
|
Genitive |
तडिल्लेखायाः
taḍillekhāyāḥ
|
तडिल्लेखयोः
taḍillekhayoḥ
|
तडिल्लेखानाम्
taḍillekhānām
|
Locative |
तडिल्लेखायाम्
taḍillekhāyām
|
तडिल्लेखयोः
taḍillekhayoḥ
|
तडिल्लेखासु
taḍillekhāsu
|