| Singular | Dual | Plural |
Nominativo |
तडिल्लेखा
taḍillekhā
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Vocativo |
तडिल्लेखे
taḍillekhe
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Acusativo |
तडिल्लेखाम्
taḍillekhām
|
तडिल्लेखे
taḍillekhe
|
तडिल्लेखाः
taḍillekhāḥ
|
Instrumental |
तडिल्लेखया
taḍillekhayā
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभिः
taḍillekhābhiḥ
|
Dativo |
तडिल्लेखायै
taḍillekhāyai
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभ्यः
taḍillekhābhyaḥ
|
Ablativo |
तडिल्लेखायाः
taḍillekhāyāḥ
|
तडिल्लेखाभ्याम्
taḍillekhābhyām
|
तडिल्लेखाभ्यः
taḍillekhābhyaḥ
|
Genitivo |
तडिल्लेखायाः
taḍillekhāyāḥ
|
तडिल्लेखयोः
taḍillekhayoḥ
|
तडिल्लेखानाम्
taḍillekhānām
|
Locativo |
तडिल्लेखायाम्
taḍillekhāyām
|
तडिल्लेखयोः
taḍillekhayoḥ
|
तडिल्लेखासु
taḍillekhāsu
|