Singular | Dual | Plural | |
Nominative |
तडगः
taḍagaḥ |
तडगौ
taḍagau |
तडगाः
taḍagāḥ |
Vocative |
तडग
taḍaga |
तडगौ
taḍagau |
तडगाः
taḍagāḥ |
Accusative |
तडगम्
taḍagam |
तडगौ
taḍagau |
तडगान्
taḍagān |
Instrumental |
तडगेन
taḍagena |
तडगाभ्याम्
taḍagābhyām |
तडगैः
taḍagaiḥ |
Dative |
तडगाय
taḍagāya |
तडगाभ्याम्
taḍagābhyām |
तडगेभ्यः
taḍagebhyaḥ |
Ablative |
तडगात्
taḍagāt |
तडगाभ्याम्
taḍagābhyām |
तडगेभ्यः
taḍagebhyaḥ |
Genitive |
तडगस्य
taḍagasya |
तडगयोः
taḍagayoḥ |
तडगानाम्
taḍagānām |
Locative |
तडगे
taḍage |
तडगयोः
taḍagayoḥ |
तडगेषु
taḍageṣu |