Sanskrit tools

Sanskrit declension


Declension of तडग taḍaga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडगः taḍagaḥ
तडगौ taḍagau
तडगाः taḍagāḥ
Vocative तडग taḍaga
तडगौ taḍagau
तडगाः taḍagāḥ
Accusative तडगम् taḍagam
तडगौ taḍagau
तडगान् taḍagān
Instrumental तडगेन taḍagena
तडगाभ्याम् taḍagābhyām
तडगैः taḍagaiḥ
Dative तडगाय taḍagāya
तडगाभ्याम् taḍagābhyām
तडगेभ्यः taḍagebhyaḥ
Ablative तडगात् taḍagāt
तडगाभ्याम् taḍagābhyām
तडगेभ्यः taḍagebhyaḥ
Genitive तडगस्य taḍagasya
तडगयोः taḍagayoḥ
तडगानाम् taḍagānām
Locative तडगे taḍage
तडगयोः taḍagayoḥ
तडगेषु taḍageṣu