Singular | Dual | Plural | |
Nominativo |
तडगः
taḍagaḥ |
तडगौ
taḍagau |
तडगाः
taḍagāḥ |
Vocativo |
तडग
taḍaga |
तडगौ
taḍagau |
तडगाः
taḍagāḥ |
Acusativo |
तडगम्
taḍagam |
तडगौ
taḍagau |
तडगान्
taḍagān |
Instrumental |
तडगेन
taḍagena |
तडगाभ्याम्
taḍagābhyām |
तडगैः
taḍagaiḥ |
Dativo |
तडगाय
taḍagāya |
तडगाभ्याम्
taḍagābhyām |
तडगेभ्यः
taḍagebhyaḥ |
Ablativo |
तडगात्
taḍagāt |
तडगाभ्याम्
taḍagābhyām |
तडगेभ्यः
taḍagebhyaḥ |
Genitivo |
तडगस्य
taḍagasya |
तडगयोः
taḍagayoḥ |
तडगानाम्
taḍagānām |
Locativo |
तडगे
taḍage |
तडगयोः
taḍagayoḥ |
तडगेषु
taḍageṣu |