Singular | Dual | Plural | |
Nominative |
तडागदा
taḍāgadā |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Vocative |
तडागदे
taḍāgade |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Accusative |
तडागदाम्
taḍāgadām |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Instrumental |
तडागदया
taḍāgadayā |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभिः
taḍāgadābhiḥ |
Dative |
तडागदायै
taḍāgadāyai |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभ्यः
taḍāgadābhyaḥ |
Ablative |
तडागदायाः
taḍāgadāyāḥ |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभ्यः
taḍāgadābhyaḥ |
Genitive |
तडागदायाः
taḍāgadāyāḥ |
तडागदयोः
taḍāgadayoḥ |
तडागदानाम्
taḍāgadānām |
Locative |
तडागदायाम्
taḍāgadāyām |
तडागदयोः
taḍāgadayoḥ |
तडागदासु
taḍāgadāsu |