Singular | Dual | Plural | |
Nominativo |
तडागदा
taḍāgadā |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Vocativo |
तडागदे
taḍāgade |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Acusativo |
तडागदाम्
taḍāgadām |
तडागदे
taḍāgade |
तडागदाः
taḍāgadāḥ |
Instrumental |
तडागदया
taḍāgadayā |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभिः
taḍāgadābhiḥ |
Dativo |
तडागदायै
taḍāgadāyai |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभ्यः
taḍāgadābhyaḥ |
Ablativo |
तडागदायाः
taḍāgadāyāḥ |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदाभ्यः
taḍāgadābhyaḥ |
Genitivo |
तडागदायाः
taḍāgadāyāḥ |
तडागदयोः
taḍāgadayoḥ |
तडागदानाम्
taḍāgadānām |
Locativo |
तडागदायाम्
taḍāgadāyām |
तडागदयोः
taḍāgadayoḥ |
तडागदासु
taḍāgadāsu |