Sanskrit tools

Sanskrit declension


Declension of तडागभवनोत्सर्ग taḍāgabhavanotsarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडागभवनोत्सर्गः taḍāgabhavanotsargaḥ
तडागभवनोत्सर्गौ taḍāgabhavanotsargau
तडागभवनोत्सर्गाः taḍāgabhavanotsargāḥ
Vocative तडागभवनोत्सर्ग taḍāgabhavanotsarga
तडागभवनोत्सर्गौ taḍāgabhavanotsargau
तडागभवनोत्सर्गाः taḍāgabhavanotsargāḥ
Accusative तडागभवनोत्सर्गम् taḍāgabhavanotsargam
तडागभवनोत्सर्गौ taḍāgabhavanotsargau
तडागभवनोत्सर्गान् taḍāgabhavanotsargān
Instrumental तडागभवनोत्सर्गेण taḍāgabhavanotsargeṇa
तडागभवनोत्सर्गाभ्याम् taḍāgabhavanotsargābhyām
तडागभवनोत्सर्गैः taḍāgabhavanotsargaiḥ
Dative तडागभवनोत्सर्गाय taḍāgabhavanotsargāya
तडागभवनोत्सर्गाभ्याम् taḍāgabhavanotsargābhyām
तडागभवनोत्सर्गेभ्यः taḍāgabhavanotsargebhyaḥ
Ablative तडागभवनोत्सर्गात् taḍāgabhavanotsargāt
तडागभवनोत्सर्गाभ्याम् taḍāgabhavanotsargābhyām
तडागभवनोत्सर्गेभ्यः taḍāgabhavanotsargebhyaḥ
Genitive तडागभवनोत्सर्गस्य taḍāgabhavanotsargasya
तडागभवनोत्सर्गयोः taḍāgabhavanotsargayoḥ
तडागभवनोत्सर्गाणाम् taḍāgabhavanotsargāṇām
Locative तडागभवनोत्सर्गे taḍāgabhavanotsarge
तडागभवनोत्सर्गयोः taḍāgabhavanotsargayoḥ
तडागभवनोत्सर्गेषु taḍāgabhavanotsargeṣu