| Singular | Dual | Plural |
Nominativo |
तडागभवनोत्सर्गः
taḍāgabhavanotsargaḥ
|
तडागभवनोत्सर्गौ
taḍāgabhavanotsargau
|
तडागभवनोत्सर्गाः
taḍāgabhavanotsargāḥ
|
Vocativo |
तडागभवनोत्सर्ग
taḍāgabhavanotsarga
|
तडागभवनोत्सर्गौ
taḍāgabhavanotsargau
|
तडागभवनोत्सर्गाः
taḍāgabhavanotsargāḥ
|
Acusativo |
तडागभवनोत्सर्गम्
taḍāgabhavanotsargam
|
तडागभवनोत्सर्गौ
taḍāgabhavanotsargau
|
तडागभवनोत्सर्गान्
taḍāgabhavanotsargān
|
Instrumental |
तडागभवनोत्सर्गेण
taḍāgabhavanotsargeṇa
|
तडागभवनोत्सर्गाभ्याम्
taḍāgabhavanotsargābhyām
|
तडागभवनोत्सर्गैः
taḍāgabhavanotsargaiḥ
|
Dativo |
तडागभवनोत्सर्गाय
taḍāgabhavanotsargāya
|
तडागभवनोत्सर्गाभ्याम्
taḍāgabhavanotsargābhyām
|
तडागभवनोत्सर्गेभ्यः
taḍāgabhavanotsargebhyaḥ
|
Ablativo |
तडागभवनोत्सर्गात्
taḍāgabhavanotsargāt
|
तडागभवनोत्सर्गाभ्याम्
taḍāgabhavanotsargābhyām
|
तडागभवनोत्सर्गेभ्यः
taḍāgabhavanotsargebhyaḥ
|
Genitivo |
तडागभवनोत्सर्गस्य
taḍāgabhavanotsargasya
|
तडागभवनोत्सर्गयोः
taḍāgabhavanotsargayoḥ
|
तडागभवनोत्सर्गाणाम्
taḍāgabhavanotsargāṇām
|
Locativo |
तडागभवनोत्सर्गे
taḍāgabhavanotsarge
|
तडागभवनोत्सर्गयोः
taḍāgabhavanotsargayoḥ
|
तडागभवनोत्सर्गेषु
taḍāgabhavanotsargeṣu
|