Sanskrit tools

Sanskrit declension


Declension of तडागभेदक taḍāgabhedaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडागभेदकः taḍāgabhedakaḥ
तडागभेदकौ taḍāgabhedakau
तडागभेदकाः taḍāgabhedakāḥ
Vocative तडागभेदक taḍāgabhedaka
तडागभेदकौ taḍāgabhedakau
तडागभेदकाः taḍāgabhedakāḥ
Accusative तडागभेदकम् taḍāgabhedakam
तडागभेदकौ taḍāgabhedakau
तडागभेदकान् taḍāgabhedakān
Instrumental तडागभेदकेन taḍāgabhedakena
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकैः taḍāgabhedakaiḥ
Dative तडागभेदकाय taḍāgabhedakāya
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Ablative तडागभेदकात् taḍāgabhedakāt
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Genitive तडागभेदकस्य taḍāgabhedakasya
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकानाम् taḍāgabhedakānām
Locative तडागभेदके taḍāgabhedake
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकेषु taḍāgabhedakeṣu