| Singular | Dual | Plural |
Nominativo |
तडागभेदकः
taḍāgabhedakaḥ
|
तडागभेदकौ
taḍāgabhedakau
|
तडागभेदकाः
taḍāgabhedakāḥ
|
Vocativo |
तडागभेदक
taḍāgabhedaka
|
तडागभेदकौ
taḍāgabhedakau
|
तडागभेदकाः
taḍāgabhedakāḥ
|
Acusativo |
तडागभेदकम्
taḍāgabhedakam
|
तडागभेदकौ
taḍāgabhedakau
|
तडागभेदकान्
taḍāgabhedakān
|
Instrumental |
तडागभेदकेन
taḍāgabhedakena
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकैः
taḍāgabhedakaiḥ
|
Dativo |
तडागभेदकाय
taḍāgabhedakāya
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकेभ्यः
taḍāgabhedakebhyaḥ
|
Ablativo |
तडागभेदकात्
taḍāgabhedakāt
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकेभ्यः
taḍāgabhedakebhyaḥ
|
Genitivo |
तडागभेदकस्य
taḍāgabhedakasya
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकानाम्
taḍāgabhedakānām
|
Locativo |
तडागभेदके
taḍāgabhedake
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकेषु
taḍāgabhedakeṣu
|