Sanskrit tools

Sanskrit declension


Declension of तडागभेदका taḍāgabhedakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडागभेदका taḍāgabhedakā
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Vocative तडागभेदके taḍāgabhedake
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Accusative तडागभेदकाम् taḍāgabhedakām
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Instrumental तडागभेदकया taḍāgabhedakayā
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभिः taḍāgabhedakābhiḥ
Dative तडागभेदकायै taḍāgabhedakāyai
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभ्यः taḍāgabhedakābhyaḥ
Ablative तडागभेदकायाः taḍāgabhedakāyāḥ
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभ्यः taḍāgabhedakābhyaḥ
Genitive तडागभेदकायाः taḍāgabhedakāyāḥ
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकानाम् taḍāgabhedakānām
Locative तडागभेदकायाम् taḍāgabhedakāyām
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकासु taḍāgabhedakāsu