Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तडागभेदका taḍāgabhedakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तडागभेदका taḍāgabhedakā
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Vocativo तडागभेदके taḍāgabhedake
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Acusativo तडागभेदकाम् taḍāgabhedakām
तडागभेदके taḍāgabhedake
तडागभेदकाः taḍāgabhedakāḥ
Instrumental तडागभेदकया taḍāgabhedakayā
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभिः taḍāgabhedakābhiḥ
Dativo तडागभेदकायै taḍāgabhedakāyai
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभ्यः taḍāgabhedakābhyaḥ
Ablativo तडागभेदकायाः taḍāgabhedakāyāḥ
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकाभ्यः taḍāgabhedakābhyaḥ
Genitivo तडागभेदकायाः taḍāgabhedakāyāḥ
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकानाम् taḍāgabhedakānām
Locativo तडागभेदकायाम् taḍāgabhedakāyām
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकासु taḍāgabhedakāsu