| Singular | Dual | Plural |
Nominativo |
तडागभेदका
taḍāgabhedakā
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
Vocativo |
तडागभेदके
taḍāgabhedake
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
Acusativo |
तडागभेदकाम्
taḍāgabhedakām
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
Instrumental |
तडागभेदकया
taḍāgabhedakayā
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभिः
taḍāgabhedakābhiḥ
|
Dativo |
तडागभेदकायै
taḍāgabhedakāyai
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभ्यः
taḍāgabhedakābhyaḥ
|
Ablativo |
तडागभेदकायाः
taḍāgabhedakāyāḥ
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभ्यः
taḍāgabhedakābhyaḥ
|
Genitivo |
तडागभेदकायाः
taḍāgabhedakāyāḥ
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकानाम्
taḍāgabhedakānām
|
Locativo |
तडागभेदकायाम्
taḍāgabhedakāyām
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकासु
taḍāgabhedakāsu
|