| Singular | Dual | Plural |
| Nominativo |
तडागभेदका
taḍāgabhedakā
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
| Vocativo |
तडागभेदके
taḍāgabhedake
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
| Acusativo |
तडागभेदकाम्
taḍāgabhedakām
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकाः
taḍāgabhedakāḥ
|
| Instrumental |
तडागभेदकया
taḍāgabhedakayā
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभिः
taḍāgabhedakābhiḥ
|
| Dativo |
तडागभेदकायै
taḍāgabhedakāyai
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभ्यः
taḍāgabhedakābhyaḥ
|
| Ablativo |
तडागभेदकायाः
taḍāgabhedakāyāḥ
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकाभ्यः
taḍāgabhedakābhyaḥ
|
| Genitivo |
तडागभेदकायाः
taḍāgabhedakāyāḥ
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकानाम्
taḍāgabhedakānām
|
| Locativo |
तडागभेदकायाम्
taḍāgabhedakāyām
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकासु
taḍāgabhedakāsu
|