Sanskrit tools

Sanskrit declension


Declension of तडागभेदक taḍāgabhedaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडागभेदकम् taḍāgabhedakam
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Vocative तडागभेदक taḍāgabhedaka
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Accusative तडागभेदकम् taḍāgabhedakam
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Instrumental तडागभेदकेन taḍāgabhedakena
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकैः taḍāgabhedakaiḥ
Dative तडागभेदकाय taḍāgabhedakāya
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Ablative तडागभेदकात् taḍāgabhedakāt
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Genitive तडागभेदकस्य taḍāgabhedakasya
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकानाम् taḍāgabhedakānām
Locative तडागभेदके taḍāgabhedake
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकेषु taḍāgabhedakeṣu