| Singular | Dual | Plural |
Nominative |
तडागभेदकम्
taḍāgabhedakam
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकानि
taḍāgabhedakāni
|
Vocative |
तडागभेदक
taḍāgabhedaka
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकानि
taḍāgabhedakāni
|
Accusative |
तडागभेदकम्
taḍāgabhedakam
|
तडागभेदके
taḍāgabhedake
|
तडागभेदकानि
taḍāgabhedakāni
|
Instrumental |
तडागभेदकेन
taḍāgabhedakena
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकैः
taḍāgabhedakaiḥ
|
Dative |
तडागभेदकाय
taḍāgabhedakāya
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकेभ्यः
taḍāgabhedakebhyaḥ
|
Ablative |
तडागभेदकात्
taḍāgabhedakāt
|
तडागभेदकाभ्याम्
taḍāgabhedakābhyām
|
तडागभेदकेभ्यः
taḍāgabhedakebhyaḥ
|
Genitive |
तडागभेदकस्य
taḍāgabhedakasya
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकानाम्
taḍāgabhedakānām
|
Locative |
तडागभेदके
taḍāgabhedake
|
तडागभेदकयोः
taḍāgabhedakayoḥ
|
तडागभेदकेषु
taḍāgabhedakeṣu
|