Herramientas de sánscrito

Declinación del sánscrito


Declinación de तडागभेदक taḍāgabhedaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तडागभेदकम् taḍāgabhedakam
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Vocativo तडागभेदक taḍāgabhedaka
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Acusativo तडागभेदकम् taḍāgabhedakam
तडागभेदके taḍāgabhedake
तडागभेदकानि taḍāgabhedakāni
Instrumental तडागभेदकेन taḍāgabhedakena
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकैः taḍāgabhedakaiḥ
Dativo तडागभेदकाय taḍāgabhedakāya
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Ablativo तडागभेदकात् taḍāgabhedakāt
तडागभेदकाभ्याम् taḍāgabhedakābhyām
तडागभेदकेभ्यः taḍāgabhedakebhyaḥ
Genitivo तडागभेदकस्य taḍāgabhedakasya
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकानाम् taḍāgabhedakānām
Locativo तडागभेदके taḍāgabhedake
तडागभेदकयोः taḍāgabhedakayoḥ
तडागभेदकेषु taḍāgabhedakeṣu