| Singular | Dual | Plural |
Nominative |
तडागवान्
taḍāgavān
|
तडागवन्तौ
taḍāgavantau
|
तडागवन्तः
taḍāgavantaḥ
|
Vocative |
तडागवन्
taḍāgavan
|
तडागवन्तौ
taḍāgavantau
|
तडागवन्तः
taḍāgavantaḥ
|
Accusative |
तडागवन्तम्
taḍāgavantam
|
तडागवन्तौ
taḍāgavantau
|
तडागवतः
taḍāgavataḥ
|
Instrumental |
तडागवता
taḍāgavatā
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भिः
taḍāgavadbhiḥ
|
Dative |
तडागवते
taḍāgavate
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भ्यः
taḍāgavadbhyaḥ
|
Ablative |
तडागवतः
taḍāgavataḥ
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भ्यः
taḍāgavadbhyaḥ
|
Genitive |
तडागवतः
taḍāgavataḥ
|
तडागवतोः
taḍāgavatoḥ
|
तडागवताम्
taḍāgavatām
|
Locative |
तडागवति
taḍāgavati
|
तडागवतोः
taḍāgavatoḥ
|
तडागवत्सु
taḍāgavatsu
|