Sanskrit tools

Sanskrit declension


Declension of तडागवत् taḍāgavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तडागवान् taḍāgavān
तडागवन्तौ taḍāgavantau
तडागवन्तः taḍāgavantaḥ
Vocative तडागवन् taḍāgavan
तडागवन्तौ taḍāgavantau
तडागवन्तः taḍāgavantaḥ
Accusative तडागवन्तम् taḍāgavantam
तडागवन्तौ taḍāgavantau
तडागवतः taḍāgavataḥ
Instrumental तडागवता taḍāgavatā
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भिः taḍāgavadbhiḥ
Dative तडागवते taḍāgavate
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Ablative तडागवतः taḍāgavataḥ
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Genitive तडागवतः taḍāgavataḥ
तडागवतोः taḍāgavatoḥ
तडागवताम् taḍāgavatām
Locative तडागवति taḍāgavati
तडागवतोः taḍāgavatoḥ
तडागवत्सु taḍāgavatsu