Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तडागवत् taḍāgavat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo तडागवान् taḍāgavān
तडागवन्तौ taḍāgavantau
तडागवन्तः taḍāgavantaḥ
Vocativo तडागवन् taḍāgavan
तडागवन्तौ taḍāgavantau
तडागवन्तः taḍāgavantaḥ
Acusativo तडागवन्तम् taḍāgavantam
तडागवन्तौ taḍāgavantau
तडागवतः taḍāgavataḥ
Instrumental तडागवता taḍāgavatā
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भिः taḍāgavadbhiḥ
Dativo तडागवते taḍāgavate
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Ablativo तडागवतः taḍāgavataḥ
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Genitivo तडागवतः taḍāgavataḥ
तडागवतोः taḍāgavatoḥ
तडागवताम् taḍāgavatām
Locativo तडागवति taḍāgavati
तडागवतोः taḍāgavatoḥ
तडागवत्सु taḍāgavatsu