Sanskrit tools

Sanskrit declension


Declension of तण्डाप्रचर taṇḍāpracara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डाप्रचरः taṇḍāpracaraḥ
तण्डाप्रचरौ taṇḍāpracarau
तण्डाप्रचराः taṇḍāpracarāḥ
Vocative तण्डाप्रचर taṇḍāpracara
तण्डाप्रचरौ taṇḍāpracarau
तण्डाप्रचराः taṇḍāpracarāḥ
Accusative तण्डाप्रचरम् taṇḍāpracaram
तण्डाप्रचरौ taṇḍāpracarau
तण्डाप्रचरान् taṇḍāpracarān
Instrumental तण्डाप्रचरेण taṇḍāpracareṇa
तण्डाप्रचराभ्याम् taṇḍāpracarābhyām
तण्डाप्रचरैः taṇḍāpracaraiḥ
Dative तण्डाप्रचराय taṇḍāpracarāya
तण्डाप्रचराभ्याम् taṇḍāpracarābhyām
तण्डाप्रचरेभ्यः taṇḍāpracarebhyaḥ
Ablative तण्डाप्रचरात् taṇḍāpracarāt
तण्डाप्रचराभ्याम् taṇḍāpracarābhyām
तण्डाप्रचरेभ्यः taṇḍāpracarebhyaḥ
Genitive तण्डाप्रचरस्य taṇḍāpracarasya
तण्डाप्रचरयोः taṇḍāpracarayoḥ
तण्डाप्रचराणाम् taṇḍāpracarāṇām
Locative तण्डाप्रचरे taṇḍāpracare
तण्डाप्रचरयोः taṇḍāpracarayoḥ
तण्डाप्रचरेषु taṇḍāpracareṣu