| Singular | Dual | Plural |
Nominativo |
तण्डाप्रचरः
taṇḍāpracaraḥ
|
तण्डाप्रचरौ
taṇḍāpracarau
|
तण्डाप्रचराः
taṇḍāpracarāḥ
|
Vocativo |
तण्डाप्रचर
taṇḍāpracara
|
तण्डाप्रचरौ
taṇḍāpracarau
|
तण्डाप्रचराः
taṇḍāpracarāḥ
|
Acusativo |
तण्डाप्रचरम्
taṇḍāpracaram
|
तण्डाप्रचरौ
taṇḍāpracarau
|
तण्डाप्रचरान्
taṇḍāpracarān
|
Instrumental |
तण्डाप्रचरेण
taṇḍāpracareṇa
|
तण्डाप्रचराभ्याम्
taṇḍāpracarābhyām
|
तण्डाप्रचरैः
taṇḍāpracaraiḥ
|
Dativo |
तण्डाप्रचराय
taṇḍāpracarāya
|
तण्डाप्रचराभ्याम्
taṇḍāpracarābhyām
|
तण्डाप्रचरेभ्यः
taṇḍāpracarebhyaḥ
|
Ablativo |
तण्डाप्रचरात्
taṇḍāpracarāt
|
तण्डाप्रचराभ्याम्
taṇḍāpracarābhyām
|
तण्डाप्रचरेभ्यः
taṇḍāpracarebhyaḥ
|
Genitivo |
तण्डाप्रचरस्य
taṇḍāpracarasya
|
तण्डाप्रचरयोः
taṇḍāpracarayoḥ
|
तण्डाप्रचराणाम्
taṇḍāpracarāṇām
|
Locativo |
तण्डाप्रचरे
taṇḍāpracare
|
तण्डाप्रचरयोः
taṇḍāpracarayoḥ
|
तण्डाप्रचरेषु
taṇḍāpracareṣu
|