Sanskrit tools

Sanskrit declension


Declension of तण्डिवाह taṇḍivāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डिवाहः taṇḍivāhaḥ
तण्डिवाहौ taṇḍivāhau
तण्डिवाहाः taṇḍivāhāḥ
Vocative तण्डिवाह taṇḍivāha
तण्डिवाहौ taṇḍivāhau
तण्डिवाहाः taṇḍivāhāḥ
Accusative तण्डिवाहम् taṇḍivāham
तण्डिवाहौ taṇḍivāhau
तण्डिवाहान् taṇḍivāhān
Instrumental तण्डिवाहेन taṇḍivāhena
तण्डिवाहाभ्याम् taṇḍivāhābhyām
तण्डिवाहैः taṇḍivāhaiḥ
Dative तण्डिवाहाय taṇḍivāhāya
तण्डिवाहाभ्याम् taṇḍivāhābhyām
तण्डिवाहेभ्यः taṇḍivāhebhyaḥ
Ablative तण्डिवाहात् taṇḍivāhāt
तण्डिवाहाभ्याम् taṇḍivāhābhyām
तण्डिवाहेभ्यः taṇḍivāhebhyaḥ
Genitive तण्डिवाहस्य taṇḍivāhasya
तण्डिवाहयोः taṇḍivāhayoḥ
तण्डिवाहानाम् taṇḍivāhānām
Locative तण्डिवाहे taṇḍivāhe
तण्डिवाहयोः taṇḍivāhayoḥ
तण्डिवाहेषु taṇḍivāheṣu