| Singular | Dual | Plural |
Nominativo |
तण्डिवाहः
taṇḍivāhaḥ
|
तण्डिवाहौ
taṇḍivāhau
|
तण्डिवाहाः
taṇḍivāhāḥ
|
Vocativo |
तण्डिवाह
taṇḍivāha
|
तण्डिवाहौ
taṇḍivāhau
|
तण्डिवाहाः
taṇḍivāhāḥ
|
Acusativo |
तण्डिवाहम्
taṇḍivāham
|
तण्डिवाहौ
taṇḍivāhau
|
तण्डिवाहान्
taṇḍivāhān
|
Instrumental |
तण्डिवाहेन
taṇḍivāhena
|
तण्डिवाहाभ्याम्
taṇḍivāhābhyām
|
तण्डिवाहैः
taṇḍivāhaiḥ
|
Dativo |
तण्डिवाहाय
taṇḍivāhāya
|
तण्डिवाहाभ्याम्
taṇḍivāhābhyām
|
तण्डिवाहेभ्यः
taṇḍivāhebhyaḥ
|
Ablativo |
तण्डिवाहात्
taṇḍivāhāt
|
तण्डिवाहाभ्याम्
taṇḍivāhābhyām
|
तण्डिवाहेभ्यः
taṇḍivāhebhyaḥ
|
Genitivo |
तण्डिवाहस्य
taṇḍivāhasya
|
तण्डिवाहयोः
taṇḍivāhayoḥ
|
तण्डिवाहानाम्
taṇḍivāhānām
|
Locativo |
तण्डिवाहे
taṇḍivāhe
|
तण्डिवाहयोः
taṇḍivāhayoḥ
|
तण्डिवाहेषु
taṇḍivāheṣu
|