Sanskrit tools

Sanskrit declension


Declension of तण्डुलकुसुमबलिप्रकार taṇḍulakusumabaliprakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलकुसुमबलिप्रकारः taṇḍulakusumabaliprakāraḥ
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकाराः taṇḍulakusumabaliprakārāḥ
Vocative तण्डुलकुसुमबलिप्रकार taṇḍulakusumabaliprakāra
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकाराः taṇḍulakusumabaliprakārāḥ
Accusative तण्डुलकुसुमबलिप्रकारम् taṇḍulakusumabaliprakāram
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकारान् taṇḍulakusumabaliprakārān
Instrumental तण्डुलकुसुमबलिप्रकारेण taṇḍulakusumabaliprakāreṇa
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारैः taṇḍulakusumabaliprakāraiḥ
Dative तण्डुलकुसुमबलिप्रकाराय taṇḍulakusumabaliprakārāya
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारेभ्यः taṇḍulakusumabaliprakārebhyaḥ
Ablative तण्डुलकुसुमबलिप्रकारात् taṇḍulakusumabaliprakārāt
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारेभ्यः taṇḍulakusumabaliprakārebhyaḥ
Genitive तण्डुलकुसुमबलिप्रकारस्य taṇḍulakusumabaliprakārasya
तण्डुलकुसुमबलिप्रकारयोः taṇḍulakusumabaliprakārayoḥ
तण्डुलकुसुमबलिप्रकाराणाम् taṇḍulakusumabaliprakārāṇām
Locative तण्डुलकुसुमबलिप्रकारे taṇḍulakusumabaliprakāre
तण्डुलकुसुमबलिप्रकारयोः taṇḍulakusumabaliprakārayoḥ
तण्डुलकुसुमबलिप्रकारेषु taṇḍulakusumabaliprakāreṣu