Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तण्डुलकुसुमबलिप्रकार taṇḍulakusumabaliprakāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तण्डुलकुसुमबलिप्रकारः taṇḍulakusumabaliprakāraḥ
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकाराः taṇḍulakusumabaliprakārāḥ
Vocativo तण्डुलकुसुमबलिप्रकार taṇḍulakusumabaliprakāra
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकाराः taṇḍulakusumabaliprakārāḥ
Acusativo तण्डुलकुसुमबलिप्रकारम् taṇḍulakusumabaliprakāram
तण्डुलकुसुमबलिप्रकारौ taṇḍulakusumabaliprakārau
तण्डुलकुसुमबलिप्रकारान् taṇḍulakusumabaliprakārān
Instrumental तण्डुलकुसुमबलिप्रकारेण taṇḍulakusumabaliprakāreṇa
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारैः taṇḍulakusumabaliprakāraiḥ
Dativo तण्डुलकुसुमबलिप्रकाराय taṇḍulakusumabaliprakārāya
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारेभ्यः taṇḍulakusumabaliprakārebhyaḥ
Ablativo तण्डुलकुसुमबलिप्रकारात् taṇḍulakusumabaliprakārāt
तण्डुलकुसुमबलिप्रकाराभ्याम् taṇḍulakusumabaliprakārābhyām
तण्डुलकुसुमबलिप्रकारेभ्यः taṇḍulakusumabaliprakārebhyaḥ
Genitivo तण्डुलकुसुमबलिप्रकारस्य taṇḍulakusumabaliprakārasya
तण्डुलकुसुमबलिप्रकारयोः taṇḍulakusumabaliprakārayoḥ
तण्डुलकुसुमबलिप्रकाराणाम् taṇḍulakusumabaliprakārāṇām
Locativo तण्डुलकुसुमबलिप्रकारे taṇḍulakusumabaliprakāre
तण्डुलकुसुमबलिप्रकारयोः taṇḍulakusumabaliprakārayoḥ
तण्डुलकुसुमबलिप्रकारेषु taṇḍulakusumabaliprakāreṣu