Sanskrit tools

Sanskrit declension


Declension of तण्डुलीयक taṇḍulīyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलीयकः taṇḍulīyakaḥ
तण्डुलीयकौ taṇḍulīyakau
तण्डुलीयकाः taṇḍulīyakāḥ
Vocative तण्डुलीयक taṇḍulīyaka
तण्डुलीयकौ taṇḍulīyakau
तण्डुलीयकाः taṇḍulīyakāḥ
Accusative तण्डुलीयकम् taṇḍulīyakam
तण्डुलीयकौ taṇḍulīyakau
तण्डुलीयकान् taṇḍulīyakān
Instrumental तण्डुलीयकेन taṇḍulīyakena
तण्डुलीयकाभ्याम् taṇḍulīyakābhyām
तण्डुलीयकैः taṇḍulīyakaiḥ
Dative तण्डुलीयकाय taṇḍulīyakāya
तण्डुलीयकाभ्याम् taṇḍulīyakābhyām
तण्डुलीयकेभ्यः taṇḍulīyakebhyaḥ
Ablative तण्डुलीयकात् taṇḍulīyakāt
तण्डुलीयकाभ्याम् taṇḍulīyakābhyām
तण्डुलीयकेभ्यः taṇḍulīyakebhyaḥ
Genitive तण्डुलीयकस्य taṇḍulīyakasya
तण्डुलीयकयोः taṇḍulīyakayoḥ
तण्डुलीयकानाम् taṇḍulīyakānām
Locative तण्डुलीयके taṇḍulīyake
तण्डुलीयकयोः taṇḍulīyakayoḥ
तण्डुलीयकेषु taṇḍulīyakeṣu