| Singular | Dual | Plural |
Nominativo |
तण्डुलीयकः
taṇḍulīyakaḥ
|
तण्डुलीयकौ
taṇḍulīyakau
|
तण्डुलीयकाः
taṇḍulīyakāḥ
|
Vocativo |
तण्डुलीयक
taṇḍulīyaka
|
तण्डुलीयकौ
taṇḍulīyakau
|
तण्डुलीयकाः
taṇḍulīyakāḥ
|
Acusativo |
तण्डुलीयकम्
taṇḍulīyakam
|
तण्डुलीयकौ
taṇḍulīyakau
|
तण्डुलीयकान्
taṇḍulīyakān
|
Instrumental |
तण्डुलीयकेन
taṇḍulīyakena
|
तण्डुलीयकाभ्याम्
taṇḍulīyakābhyām
|
तण्डुलीयकैः
taṇḍulīyakaiḥ
|
Dativo |
तण्डुलीयकाय
taṇḍulīyakāya
|
तण्डुलीयकाभ्याम्
taṇḍulīyakābhyām
|
तण्डुलीयकेभ्यः
taṇḍulīyakebhyaḥ
|
Ablativo |
तण्डुलीयकात्
taṇḍulīyakāt
|
तण्डुलीयकाभ्याम्
taṇḍulīyakābhyām
|
तण्डुलीयकेभ्यः
taṇḍulīyakebhyaḥ
|
Genitivo |
तण्डुलीयकस्य
taṇḍulīyakasya
|
तण्डुलीयकयोः
taṇḍulīyakayoḥ
|
तण्डुलीयकानाम्
taṇḍulīyakānām
|
Locativo |
तण्डुलीयके
taṇḍulīyake
|
तण्डुलीयकयोः
taṇḍulīyakayoḥ
|
तण्डुलीयकेषु
taṇḍulīyakeṣu
|