| Singular | Dual | Plural | |
| Nominative |
ततामहः
tatāmahaḥ |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
| Vocative |
ततामह
tatāmaha |
ततामहौ
tatāmahau |
ततामहाः
tatāmahāḥ |
| Accusative |
ततामहम्
tatāmaham |
ततामहौ
tatāmahau |
ततामहान्
tatāmahān |
| Instrumental |
ततामहेन
tatāmahena |
ततामहाभ्याम्
tatāmahābhyām |
ततामहैः
tatāmahaiḥ |
| Dative |
ततामहाय
tatāmahāya |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
| Ablative |
ततामहात्
tatāmahāt |
ततामहाभ्याम्
tatāmahābhyām |
ततामहेभ्यः
tatāmahebhyaḥ |
| Genitive |
ततामहस्य
tatāmahasya |
ततामहयोः
tatāmahayoḥ |
ततामहानाम्
tatāmahānām |
| Locative |
ततामहे
tatāmahe |
ततामहयोः
tatāmahayoḥ |
ततामहेषु
tatāmaheṣu |